lunes, 19 de septiembre de 2011

Kārtika māhātmya from 16th chapter Hari Bhakti Vilāsa --- One Should Always Follow the Vow of Kārttika-vrata by Śrīla Sanātana Gosvāmī

Kārtika māhātmya from 16th chapter Hari Bhakti Vilāsa --- One Should Always Follow the Vow of Kārttika-vrata

Śrīla Sanātana Gosvāmī

Text 1

atha kārttika-kṛtyaṁ 
dāmodaraṁ prapadye 'haṁ 
śrī-rādhā-ramaṇaṁ prabhum 
prabhāvād yasya tat-preṣṭhaḥ 
kārttikaḥ sevito bhavet

Duties in the Month of Kārttika 

I surrender to the Supreme Personality of Godhead, who was tied about the waist with a rope, and who is the lover of Śrī Rādhā. By His power one is able to serve His favoured month: the month of Kārttika.

Text 2

bhāti kārttika-kṛtyādi 
skānda-pādmādiṣu sphuṭam 
tathāpy ekatra saṅgṛhya 
sārato 'tra vilikhyate

The duties of the month of Kārttika are clearly described in the Skanda Purāṇa, Padma Purāṇa, and other scriptures. The essence of what they say is collected here in one place.

Text 3

kārttike 'smin viśeṣeṇa 
nityaṁ kurvīta vaiṣṇavaḥ 
dāmodarārcanaṁ prātaḥ- 
snāna-dāna-vratādikam 

Especially in the month of Kārttika a Vaiṣṇava should regularly bathe in the morning, worship Lord Dāmodara, give charity, follow vows, and perform other spiritual activities.

Text 4

tathā dina-viśeṣe yad 
bhagavat-pūjanādikam 
kuryād vidhi-viśeṣeṇa 
lekhyam agre vivicya tat 

Here I will write when the month of Kṛṣṇa begins and how one should worship the Lord during this month.

Text 5

atha kārttika-vrata-nityatā 
skānde brahma-nārada-samvāde 
duṣprāpyam- prāpya mānuṣyaṁ 
kārttikoktaṁ caren na hi 
dharmaṁ dharma-bhṛtaṁ śreṣṭha 
sa mātṛ-pitṛ-ghātakaḥ 

One Should Always Follow the Vow of Kārttika-vrata 

In the Skanda Purāṇa, in a conversation of Brahma' and Nārada, it is said: 

"O best of the followers of religion, a person who does not follow the vow of Kārttika-vrata is a sinner. He is like a person who murders his father and mother.”

Text 6

avratena kṣiped yas tu 
māsaṁ dāmodara-priyam 
tiryag-yoṇim avāpnoti 
sarva-dharma-bahis-kṛtaḥ 

"A person who does not follow the vow in this month that is dear to Lord Dāmodara finds himself outside all religious principles. He takes birth in an animal's womb.”

Text 7

sa brahma-hā sa go-ghnaś ca 
svarṇa-steyī sadānṛti 
na karoti muni-śreṣṭha 
yo naraḥ kārttike vratam 

"O best of sages, a person who does not follow this vow in the month of Kārttika is a brāhmaṇa-killer, a cow-killer, a thief of gold, and a perpetual liar.”

Text 8

vidhavā vā viśeṣena 
vrataṁ yadi na kārttike 
karoti muni-śārdūla 
narakaṁ yāti sa dhruvam

"O tiger of sages, a widow especially who does not follow the vow of Kārttika certainly goes to hell.”

Text 9

vrataṁ tu kārttike māse 
yadā na kurute gṛhī 
iṣṭāpūrtaṁ vṛthā tasya 
yāvad āhūta-nārakī 

"If a householder does not follow the vow of Kārttika, his pious and charitable deeds do him no good. They become like the screams of a person in hell.”

Text 10

samprāpte kārttike māse 
dvijo vrata-parāṅ-mukhaḥ 
bhavanti vimukhāḥ sarve 
tasya devāḥ sa-vāvarāḥ 

"If a brāhmaṇa spurns the Kārttika vow, then Indra and all the demigods spurn him.”

Text 11

iṣṭvā ca bahubhir yajñaiḥ 
kṛtvā śrāddha-satāni ca 
svargaṁ nāpnoti viprendra 
akṛtvā kārttike vratam 

"O king of brāhmaṇas, a person who performs a hundred śrāddhas and a host of yajñas, but does not follow the Kārttika vow, cannot enter Svargaloka.”

Text 12

yatiś ca vidhavā caiva 
viśeṣenā vanāśrāmī 
kārttikaṁ narakaṁ yānti 
akṛtvā vaiṣṇavaṁ vratam 

"Especially a sannyāsī, vānaprastha, or widow who do not follow the Vaiṣṇava Kārttika-vow go to hell.”

Text 13

vedair adhītaiḥ kiṁ tasya 
purāṇa-paṭhanaiś ca kim 
kṛtaṁ yadi na viprendra 
kārttike vaiṣṇavaṁ vratam 

"O king of brāhmaṇas, what good will study of the Vedas and Purāṇas do for a person who does not follow the Vaiṣṇava Kārttika-vow?”

Text 14

janma-prabhṛti yat puṇyaṁ 
vidhivat samupārjitam 
bhasmī-bhavati tat sarvaṁ 
akṛtvā kārttika-vratam 

"A person who does not follow the Kārttika vow finds his life's pious deeds burned to ashes.”

Text 15

yad dattaṁ ca paraṁ japtaṁ 
kṛtaṁ ca su-mahat-tapaḥ 
sarvaṁ viphalatām eti 
akṛtvā kārttike vratam 

"A person who does not follow the Kārttika vow finds that all his charity, great austerities, and mantra-chanting are useless. “

Text 16

sapta-janmārjitaṁ puṇyaṁ 
vṛthā bhavati nārada 
akṛtvā kārttike māsi 
vaiṣṇavaṁ vratam uttamam 

"O Nārada, if one does not follow the Vaiṣṇava Kārttika-vow, seven births of his pious deeds becomes useless.”

Text 17

pāpa-bhūtaś ca te jñeyā 
loke martyā mahā-mune 
vaiṣṇavākhyaṁ vrataṁ yais tu 
na kṛtaṁ kārttike śubham 

"O great sage, they who do not follow the auspicious Vaiṣṇava Kārttika-vow are known as sinners in this world."

Text 18

kiṁ ca 
akṛtvā niyamaṁ viṣṇoḥ 
kārttikaṁ yaḥ kṣipen naraḥ 
janmārjitasya puṇyasya 
phalaṁ nāpnoti nārada 

It is further said: 

"O Nārada, a person who does not follow the Vaiṣṇava Kārttika-vow loses the pious deeds of an entire life."

Text 19

kiṁ ca 
niyamena vinā caiva 
yo nayet kārttikaṁ mune 
cāturmāsyaṁ tathā caiva 
brahma-hā sa kulādhamaḥ 

It is also said: 

"O sage, a person who does not follow the Kārttika and Cāturmāsya vows is sinful like a brāhmaṇa-killer. He is the most degraded person in his family.”

Texts 20-22

kiṁ ca 
piṇḍā-dānaṁ pitṛṇāṁ ca 
pitṛ-pakṣe na vai kṛtam 
vrataṁ na kārttike māsi 
śrāvaṇyām ṛṣi-tarpaṇam 


caitre nāndolito viṣṇur 
māgha-snānaṁ na saj-jale 
na kṛtāmardakī puṣye 
śrāvaṇe rauhiṇāṣṭamī 


saṅgame na kṛtā yena 
dvādaśī śravaṇānvitā 
kutra yāsyanti te mūḍhā 
nāhaṁ vedmi kali-priya 

What is the fate of the fools who do not offer piṇḍa' to the ancestors on pitr„-pakṣa, who do not observe the vow of Kārttika, who do not offer tarpaṇa to the sages in the month of Śrāvaṇa (July-August), who do not observe Lord Viṣṇu's swing-festival in the month of Caitra (March-April), who do not bathe in clear water in the month of Māgha (January-February), who do not follow the āmardakī vow during the time of the star Puṣya, and who do not observe the Rohiṇāṣṭāmī day when in the month of Śrāvaṇa the star śravaṇa is present on the dvādaśī day?

O Nārada, I do not know.

Text 23
pādme ca śrī-nārada-śaunakādi-muni-gaṇa-samvāde 

mānuṣaḥ karma-bhūmau yaḥ 
kārttikaṁ nayate mudhā 
cintāmaṇiṁ kare prāpya 
kṣipyate kardamāmbuni 

In the Padma Purāṇa, in a conversation of Śrī Nārada and the sages headed by Śrī Śaunaka it is said: 

"A human being in this world of karma who does not follow the vow of Kārttika takes the cintāmaṇi jewel placed in his hand and throws it into muddy water.”

Text 24

niyamena vinā viprāḥ 
kārttikam- yaḥ kṣipen naraḥ 
kṛṣṇaḥ parān-mukhas tasya 
yasmād ūrjo 'sya vallabhaḥ 

"O brāhmaṇas, the month of Kārttika is very dear to Lord Kṛṣṇa. That is why Lord Kṛṣṇa turns His face from anyone who does not follow the Kārttika vow.”

Text 25

atha tatra viśeṣena snāna-dānādi-tat-karma-nityatā 
skānde tatraiva 

yair na dattaṁ hutaṁ japtaṁ 
na snānaṁ na harer vratam 
na kṛtaṁ kārttike putra 
dvijās te vai narādhamāḥ 

One Should Always Follow the Kārttika Bow by Bathing, Giving Charity, and Performing Other Pious Deeds 

In the Skanda Purāṇa it is said: 

"O son, brāhmaṇas who in the month of Kārttika do not give charity, perform yajñas, chant japa, bathe, or follow the vow to please Lord Kṛṣṇa are the lowest of men."

Text 26

kiṁ ca 
yair na dattaṁ hutaṁ japtaṁ 
kārttike na vrataṁ kṛtam 
tenātmā hārito nūnaṁ 
na prāptaṁ prārthitaṁ phalam 

It is further said: 

"They, who in the month of Kārttika do not give charity, perform yajñas, chant japa, or follow vows are thieves who rob themselves of their own valuables. They do not attain what they wish."

Text 27

kiṁ ca 
samprāpte kārttike māsi 
ye ratā na janārdane 
teṣāṁ sauri-pure vāsaḥ 
pitṛbhiḥ saha nārada 

It is further said: 

"O Nārada, they who do not worship Lord Kṛṣṇa during the month of Kārttika reside, along with their ancestors, in hell."

Text 28

kiṁ ca 
kārttike nārcito yais tu 
bhakti-bhāvena keśavaḥ 
narakaṁ te gamiṣyanti 
yamadūtais tu yantritāḥ 

It is further said: 

"They who in the month of Kārttika do not worship Lord Kṛṣṇa with love and devotion are chained and dragged to hell by the messengers of Yamarāja.”

Text 29

janma-koṭi-sahasrais tu 
mānuṣyaṁ prāpya durlabham 
kārttike nārcito viṣṇur 
hāritaṁ tena janma vai 

"He loses the rare human life he attained after many thousands and millions of births who does not worship Lord Viṣṇu in the month of Kārttika.”

Text 30

viṣṇoḥ pūjā kathā viṣṇor 
vaiṣṇavānāṁ ca darśanam 
na bhavet kārttike yasya 
hanti puṇyaṁ daśābdikam 

"A person who in the month of Kārttika does not worship Lord Viṣṇu, chant Lord Viṣṇu's glories, or associate with the Vaiṣṇavas, kills ten years of pious deeds."

No hay comentarios:

Publicar un comentario