lunes, 7 de octubre de 2013

sambhava (m) de kjc-fs-cluster.kjc.uni-heidelberg.de

Details for sambhava (m)

  • (in phil.) equivalence (regarded as one of the Pramāṇas) (Monier-Williams, Sir M. (1988))
  • (in rhet.) a possible case (Monier-Williams, Sir M. (1988))
  • ability (Monier-Williams, Sir M. (1988))
  • acquaintance (Monier-Williams, Sir M. (1988))
  • adequacy (Monier-Williams, Sir M. (1988))
  • agreement (Monier-Williams, Sir M. (1988))
  • appearance (Monier-Williams, Sir M. (1988))
  • being (Monier-Williams, Sir M. (1988))
  • being brought about (Monier-Williams, Sir M. (1988))
  • being contained in (Monier-Williams, Sir M. (1988))
  • being or coming together (Monier-Williams, Sir M. (1988))
  • birth (Monier-Williams, Sir M. (1988))
  • capacity (Monier-Williams, Sir M. (1988))
  • cause (Monier-Williams, Sir M. (1988))
  • compatibility (Monier-Williams, Sir M. (1988))
  • conformity (esp. of the receptacle with the thing received) (Monier-Williams, Sir M. (1988))
  • destruction (Monier-Williams, Sir M. (1988))
  • existence (Monier-Williams, Sir M. (1988))
  • finding room in (Monier-Williams, Sir M. (1988))
  • intercourse (esp. sexual intercourse) (Monier-Williams, Sir M. (1988))
  • intimacy (Monier-Williams, Sir M. (1988))
  • loss (Monier-Williams, Sir M. (1988))
  • meeting (Monier-Williams, Sir M. (1988))
  • name of a son of Sarva [<- Dhanuṣa <- Satyadhṛti]
  • occasion (Monier-Williams, Sir M. (1988))
  • occurrence (Monier-Williams, Sir M. (1988))
  • origin (Monier-Williams, Sir M. (1988))
  • possibility (Monier-Williams, Sir M. (1988))
  • production (Monier-Williams, Sir M. (1988))
  • reason (Monier-Williams, Sir M. (1988))
  • source (Monier-Williams, Sir M. (1988))
  • the being produced from (Monier-Williams, Sir M. (1988))
  • union (Monier-Williams, Sir M. (1988))
finite verbal forms=0.046451091766357
infinite verbal forms=0.00090408325195312
meanings=0.045246124267578
ref. diagram (default)=0.49076199531555


Details for prācetasa (adj)

  • descended from Pracetas (Monier-Williams, Sir M. (1988))
  • relating to Varuṇa (Monier-Williams, Sir M. (1988))
finite verbal forms=0.022282838821411
infinite verbal forms=0.00019001960754395
meanings=0.042224884033203
ref. diagram (default)=0.054713010787964

Liṅgapurāṇa

LiPur, 1.1

namo rudrāya haraye brahmaṇe paramātmane / (1.1) FN
pradhānapuruṣeśāya sargasthityantakāriṇe // (1.2) FN
nārado'bhyarcya śaileśe śaṅkaraṃ saṅgameśvare / (2.1) FN
hiraṇyagarbhe svarlīne hyavimukte mahālaye // (2.2) FN
raudre goprekṣake caiva śreṣṭhe pāśupate tathā / (3.1) FN
vighneśvare ca kedāre tathā gomāyukeśvare // (3.2) FN
hiraṇyagarbhe candreśe īśānye ca triviṣṭape / (4.1) FN
śukreśvare yathānyāyaṃ naimiṣaṃ prayayau muniḥ // (4.2) FN
naimiṣeyāstadā dṛṣṭvā nāradaṃ hṛṣṭamānasāḥ / (5.1) FN
samabhyarcyāsanaṃ tasmai tadyogyaṃ samakalpayan // (5.2) FN
so'pi hṛṣṭo munivarair dattaṃ bheje tadāsanam / (6.1) FN
sampūjyamāno munibhiḥ sukhāsīno varāsane // (6.2) FN
cakre kathāṃ vicitrārthāṃ liṅgamāhātmyamāśritām / (7.1) FN
etasminnevakāle tu sūtaḥ paurāṇikaḥ svayam // (7.2) FN
jagāma naimiṣaṃ dhīmān praṇāmārthaṃ tapasvinām / (8.1) FN
tasmai sāma ca pūjāṃ ca yathāvaccakrire tadā // (8.2) FN
naimiṣeyāstu śiṣyāya kṛṣṇadvaipāyanasya tu / (9.1) FN
atha teṣāṃ purāṇasya śuśrūṣā samapadyata // (9.2) FN
dṛṣṭvā tam ativiśvastaṃ vidvāṃsaṃ romaharṣaṇam / (10.1) FN
apṛcchaṃśca tataḥ sūtamṛṣiṃ sarve tapodhanāḥ // (10.2) FN
purāṇasaṃhitāṃ puṇyāṃ liṅgamāhātmyasaṃyutām / (11.1) FN
naimiṣeyā ūcuḥ / (11.2) FN
tvayā sūta mahābuddhe kṛṣṇadvaipāyano muniḥ // (11.3) FN
upāsitaḥ purāṇārthaṃ labdhā tasmācca saṃhitā / (12.1) FN
tasmādbhavantaṃ pṛcchāmaḥ sūta paurāṇikottamam // (12.2) FN
purāṇasaṃhitāṃ divyāṃ liṅgamāhātmyasaṃyutām / (13.1) FN
nārado 'pyasya devasya rudrasya paramātmanaḥ // (13.2) FN
kṣetrāṇyāsādya cābhyarcya liṅgāni munipuṅgavaḥ / (14.1) FN
iha saṃnihitaḥ śrīmān nārado brahmaṇaḥ sutaḥ // (14.2) FN
bhavabhakto bhavāṃścaiva vayaṃ vai nāradastathā / (15.1) FN
asyāgrato muneḥ puṇyaṃ purāṇaṃ vaktumarhasi // (15.2) FN
saphalaṃ sādhitaṃ sarvaṃ bhavatā viditaṃ bhavet / (16.1) FN
evamuktaḥ sa hṛṣṭātmā sūtaḥ paurāṇikottamaḥ // (16.2) FN
abhivādyāgrato dhīmānnāradaṃ brahmaṇaḥ sutam / (17.1) FN
naimiṣeyāṃśca puṇyātmā purāṇaṃ vyājahāra saḥ // (17.2) FN
sūta uvāca / (18.1) FN
namaskṛtya mahādevaṃ brahmāṇaṃ ca janārdanam / (18.2) FN
munīśvaraṃ tathā vyāsaṃ vaktuṃ liṅgaṃ smarāmyaham // (18.3) FN
śabdaṃ brahmatanuṃ sākṣācchabdabrahmaprakāśakam / (19.1) FN
varṇāvayavam avyaktalakṣaṇaṃ bahudhā sthitam // (19.2) FN
akārokāramakāraṃ sthūlaṃ sūkṣmaṃ parātparam / (20.1) FN
oṅkārarūpam ṛgvaktraṃ samajihvāsamanvitam // (20.2) FN
yajurvedamahāgrīvam atharvahṛdayaṃ vibhum / (21.1) FN
pradhānapuruṣātītaṃ pralayotpattivarjitam // (21.2) FN
tamasā kālarudrākhyaṃ rajasā kanakāṇḍajam / (22.1) FN
sattvena sarvagaṃ viṣṇuṃ nirguṇatve maheśvaram // (22.2) FN
pradhānāvayavaṃ vyāpya saptadhāṣṭhitaṃ kramāt / (23.1) FN
punaḥ ṣoḍaśadhā caiva ṣaḍviṃśakam ajodbhavam // (23.2) FN
sargapratiṣṭhāsaṃhāralīlārthaṃ liṅgarūpiṇam / (24.1) FN
praṇamya ca yathānyāyaṃ vakṣye liṅgodbhavaṃ śubham // (24.2) FN
iti śrīlaiṅge mahāpurāṇe prathamo'dhyāyaḥ // (25.0) FN


Liṅgapurāṇa

LiPur, 1.2

sūta uvāca / (1.1) FN
īśānakalpavṛttāntamadhikṛtya mahātmanā / (1.2) FN
brahmaṇā kalpitaṃ pūrvaṃ purāṇaṃ laiṅgam uttamam // (1.3) FN
granthakoṭipramāṇaṃ tu śatakoṭipravistare / (2.1) FN
caturlakṣeṇa saṃkṣipte vyāsaiḥ sarvāntareṣu vai // (2.2) FN
vyasteṣṭā daśadhā caiva brahmādau dvāparādiṣu / (3.1) FN
liṅgamekādaśaṃ proktaṃ mayā vyāsācchrutaṃ ca tat // (3.2) FN
asyaikādaśasāhasre granthamānamiha dvijāḥ / (4.1) FN
tasmātsaṃkṣepato vakṣye na śrutaṃ vistareṇa yat // (4.2) FN
caturlakṣeṇa saṃkṣipte kṛṣṇadvaipāyanena tu / (5.1) FN
atraikādaśasāhasraiḥ kathito liṅgasambhavaḥ // (5.2) FN
sargaḥ prādhānikaḥ paścāt prākṛto vaikṛtāni ca / (6.1) FN
aṇḍasyāsya ca sambhūtir aṇḍasyāvaraṇāṣṭakam // (6.2) FN
aṇḍodbhavatvaṃ śarvasya rajoguṇasamāśrayāt / (7.1) FN
viṣṇutvaṃ kālarudratvaṃ śayanaṃ cāpsu tasya ca // (7.2) FN
prajāpatīnāṃ sargaś ca pṛthivyuddharaṇaṃ tathā / (8.1) FN
brahmaṇaś ca divārātramāyuṣo gaṇanaṃ punaḥ // (8.2) FN
savanaṃ brahmaṇaścaiva yugakalpaś ca tasya tu / (9.1) FN
divyaṃ ca mānuṣaṃ varṣamārṣaṃ vai dhrauvyameva ca // (9.2) FN
pitryaṃ pitṝṇāṃ sambhūtir dharmaścāśramiṇāṃ tathā / (10.1) FN
avṛddhirjagato bhūyo devyāḥ śaktyudbhavastathā // (10.2) FN
strīpumbhāvo viriñcasya sargo mithunasambhavaḥ / (11.1) FN
ākhyāṣṭakaṃ hi rudrasya kathitaṃ rodanāntare // (11.2) FN
brahmaviṣṇuvivādaś ca punarliṅgasya sambhavaḥ / (12.1) FN
śilādasya tapaścaiva vṛtrārerdarśanaṃ tathā // (12.2) FN
prārthanā yonijasyātha durlabhatvaṃ sutasya tu / (13.1) FN
śilādaśakrasaṃvādaḥ padmayonitvameva ca // (13.2) FN
bhavasya darśanaṃ caiva tiṣyeṣvācāryaśiṣyayoḥ / (14.1) FN
vyāsāvatārāś ca tathā kalpamanvantarāṇi ca // (14.2) FN
kalpatvaṃ caiva kalpānām ākhyābhedeṣvanukramāt / (15.1) FN
kalpeṣu kalpe vārāhe vārāhatvaṃ hares tathā // (15.2) FN
meghavāhanakalpasya vṛttāntaṃ rudragauravam / (16.1) FN
punarliṅgodbhavaścaiva ṛṣimadhye pinākinaḥ // (16.2) FN
liṅgasyārādhanaṃ snānavidhānaṃ śaucalakṣaṇam / (17.1) FN
vārāṇasyāś ca māhātmyaṃ kṣetramāhātmyavarṇanam // (17.2) FN
bhuvi rudrālayānāṃ tu saṃkhyā viṣṇorgṛhasya ca / (18.1) FN
antarikṣe tathāṇḍe 'smin devāyatanavarṇanam // (18.2) FN
dakṣasya patanaṃ bhūmau punaḥ svārociṣe 'ntare / (19.1) FN
dakṣaśāpaś ca dakṣasya śāpamokṣastathaiva ca // (19.2) FN
kailāsavarṇanaṃ caiva yogaḥ pāśupatas tathā / (20.1) FN
caturyugapramāṇaṃ ca yugadharmaḥ suvistaraḥ // (20.2) FN
saṃdhyāṃśakapramāṇaṃ ca saṃdhyāvṛttaṃ bhavasya ca / (21.1) FN
śmaśānanilayaścaiva candrarekhāsamudbhavaḥ // (21.2) FN
udvāhaḥ śaṃkarasyātha putrotpādanameva ca / (22.1) FN
maithunātiprasaṅgena vināśo jagatāṃ bhayam // (22.2) FN
śāpaḥ satyā kṛto devānpurā viṣṇuṃ ca pālitam / (23.1) FN
śukrotsargastu rudrasya gāṅgeyodbhava eva ca // (23.2) FN
grahaṇādiṣu kāleṣu snāpya liṅgaṃ phalaṃ tathā / (24.1) FN
kṣubdhadhī ca vivādaś ca dadhīcopendrayos tathā // (24.2) FN
utpattirnandināmnā tu devadevasya śūlinaḥ / (25.1) FN
pativratāyāścākhyānaṃ paśupāśavicāraṇā // (25.2) FN
pravṛttilakṣaṇaṃ jñānaṃ nivṛttyadhikṛtā tathā / (26.1) FN
vasiṣṭhatanayotpattirvāsiṣṭhānāṃ mahātmanām // (26.2) FN
munīnāṃ vaṃśavistāro rājñāṃ śaktervināśanam / (27.1) FN
daurātmyaṃ kauśikasyātha surabherbandhanaṃ tathā // (27.2) FN
sutaśoko vasiṣṭhasya arundhatyāḥ pralāpanam / (28.1) FN
snuṣāyāḥ preṣaṇaṃ caiva garbhasthasya vacas tathā // (28.2) FN
parāśarasyāvatāro vyāsasya ca śukasya ca / (29.1) FN
vināśo rākṣasānāṃ ca kṛto vai śaktisūnunā // (29.2) FN
devatāparamārthaṃ tu vijñānaṃ ca prasādataḥ / (30.1) FN
purāṇakaraṇaṃ caiva pulastyasyājñayā guroḥ // (30.2) FN
bhuvanānāṃ pramāṇaṃ ca grahāṇāṃ jyotiṣāṃ gatiḥ / (31.1) FN
jīvacchrāddhavidhānaṃ ca śrāddhārhāḥ śrāddhameva ca // (31.2) FN
nāndīśrāddhavidhānaṃ ca tathādhyayanalakṣaṇam / (32.1) FN
pañcayajñaprabhāvaś ca pañcayajñavidhis tathā // (32.2) FN
rajasvalānāṃ vṛttiś ca vṛttyā putraviśiṣṭatā / (33.1) FN
maithunasya vidhiścaiva prativarṇamanukramāt // (33.2) FN
bhojyābhojyavidhānaṃ ca sarveṣāmeva varṇinām / (34.1) FN
prāyaścittam aśeṣasya pratyekaṃ caiva vistarāt // (34.2) FN
narakāṇāṃ svarūpaṃ ca daṇḍaḥ karmānurūpataḥ / (35.1) FN
svarginārakiṇāṃ puṃsāṃ cihnaṃ janmāntareṣu ca // (35.2) FN
nānāvidhāni dānāni pretarājapuraṃ tathā / (36.1) FN
kalpaṃ pañcākṣarasyātha rudramāhātmyameva ca // (36.2) FN
vṛtrendrayormahāyuddhaṃ viśvarūpavimardanam / (37.1) FN
śvetasya mṛtyoḥ saṃvādaḥ śvetārthe kālanāśanam // (37.2) FN
devadāruvane śambhoḥ praveśaḥ śaṃkarasya tu / (38.1) FN
sudarśanasya cākhyānaṃ kramasaṃnyāsalakṣaṇam // (38.2) FN
śraddhāsādhyo 'tha rudrastu kathitaṃ brahmaṇā tadā / (39.1) FN
madhunā kaiṭabhenaiva purā hṛtagatervibhoḥ // (39.2) FN
brahmaṇaḥ paramaṃ jñānamādātuṃ mīnatā hareḥ / (40.1) FN
sarvāvasthāsu viṣṇoś ca jananaṃ līlayaiva tu // (40.2) FN
rudraprasādādviṣṇoś ca jiṣṇoścaiva tu sambhavaḥ / (41.1) FN
manthānadhāraṇārthāya hareḥ kūrmatvamevaca // (41.2) FN
saṃkarṣaṇasya cotpattiḥ kauśikyāś ca punarbhavaḥ / (42.1) FN
yadūnāṃ caiva sambhūtir yādavatvaṃ hareḥ svayam // (42.2) FN
bhojarājasya daurātmyaṃ mātulasya harervibhoḥ / (43.1) FN
bālabhāve hareḥ krīḍā putrārthaṃ śaṃkarārcanam // (43.2) FN
nārasya ca tathotpattiḥ kapāle vaiṣṇavāddharāt / (44.1) FN
bhūbhāranigrahārthe tu rudrasyārādhanaṃ hareḥ // (44.2) FN
vainyena pṛthunā bhūmeḥ purā dohapravartanam / (45.1) FN
devāsure purā labdho bhṛguśāpaś ca viṣṇunā // (45.2) FN
kṛṣṇatve dvārakāyāṃ tu nilayo mādhavasya tu / (46.1) FN
labdho hitāya śāpastu durvāsasyānanāddhareḥ // (46.2) FN
vṛṣṇyandhakavināśāya śāpaḥ piṇḍāravāsinām / (47.1) FN
erakasya tathotpattistomarasyodbhavas tathā // (47.2) FN
erakālābhato 'nyonyaṃ vivāde vṛṣṇivigrahaḥ / (48.1) FN
līlayā caiva kṛṣṇena svakulasya ca saṃhṛtiḥ // (48.2) FN
erakāstrabalenaiva gamanaṃ svecchayaiva tu / (49.1) FN
brahmaṇaścaiva mokṣasya vijñānaṃ tu suvistaram // (49.2) FN
purāndhakāgnidakṣāṇāṃ śakrebhamṛgarūpiṇām / (50.1) FN
madanasyādidevasya brahmaṇaś cāmarāriṇām // (50.2) FN
halāhalasya daityasya kṛtāvajñā pinākinā / (51.1) FN
jālaṃdharavadhaścaiva sudarśanasamudbhavaḥ // (51.2) FN
viṣṇorvarāyudhāvāptis tathā rudrasya ceṣṭitam / (52.1) FN
tathānyāni ca rudrasya caritāni sahasraśaḥ // (52.2) FN
hareḥ pitāmahasyātha śakrasya ca mahātmanaḥ / (53.1) FN
prabhāvānubhavaścaiva śivalokasya varṇanam // (53.2) FN
bhūmau rudrasya lokaṃ ca pātāle hāṭakeśvaram / (54.1) FN
tapasāṃ lakṣaṇaṃ caiva dvijānāṃ vaibhavaṃ tathā // (54.2) FN
ādhikyaṃ sarvamūrtīnāṃ liṅgamūrter viśeṣataḥ / (55.1) FN
liṅge 'sminnānupūrvyeṇa vistareṇānukīrtyate // (55.2) FN
etajjñātvā purāṇasya saṃkṣepaṃ kīrtayettu yaḥ / (56.1) FN
sarvapāpavinirmukto brahmalokaṃ sa gacchati // (56.2) FN
Duration=0.32502222061157 secs.

Liṅgapurāṇa

LiPur, 1.3

sūta uvāca / (1.1) FN
aliṅgo liṅgamūlaṃ tu avyaktaṃ liṅgamucyate / (1.2) FN
aliṅgaḥ śiva ityukto liṅgaṃ śaivamiti smṛtam // (1.3) FN
pradhānaṃ prakṛtiśceti yadāhurliṅgamuttamam / (2.1) FN
gandhavarṇarasairhīnaṃ śabdasparśādivarjitam // (2.2) FN
aguṇaṃ dhruvamakṣayyamaliṅgaṃ śivalakṣaṇam / (3.1) FN
gandhavarṇarasairyuktaṃ śabdasparśādilakṣaṇam // (3.2) FN
jagadyoniṃ mahābhūtaṃ sthūlaṃ sūkṣmaṃ dvijottamāḥ / (4.1) FN
vigraho jagatāṃ liṅgam aliṅgād abhavatsvayam // (4.2) FN
saptadhācāṣṭadhā caiva tathaikādaśadhā punaḥ / (5.1) FN
liṅgānyaliṅgasya tathā māyayā vitatāni tu // (5.2) FN
tebhyaḥ pradhānadevānāṃ trayamāsīcchivātmakam / (6.1) FN
ekasmāttriṣvabhūdviśvamekena parirakṣitam // (6.2) FN
ekenaiva hṛtaṃ viśvaṃ vyāptaṃ tvevaṃ śivena tu / (7.1) FN
aliṅgaṃ caiva liṅgaṃ ca liṅgāliṅgāni mūrtayaḥ // (7.2) FN
yathāvatkathitāścaiva tasmādbrahma svayaṃ jagat / (8.1) FN
aliṅgī bhagavān bījī sa eva parameśvaraḥ // (8.2) FN
bījaṃ yoniś ca nirbījaṃ nirbījo bījamucyate / (9.1) FN
bījayonipradhānānām ātmākhyā vartate tviha // (9.2) FN
paramātmā munirbrahma nityabuddhasvabhāvataḥ / (10.1) FN
viśuddho 'yaṃ tathā rudraḥ purāṇe śiva ucyate // (10.2) FN
śivena dṛṣṭā prakṛtiḥ śaivī samabhavaddvijāḥ / (11.1) FN
sargādau sā guṇairyuktā purāvyaktā svabhāvataḥ // (11.2) FN
avyaktādiviśeṣāntaṃ viśvaṃ tasyāḥ samucchritam / (12.1) FN
viśvadhātrī tvajākhyā ca śaivī sā prakṛtiḥ smṛtā // (12.2) FN
tāmajāṃ lohitāṃ śuklāṃ kṛṣṇāmekāṃ bahuprajām / (13.1) FN
janitrīmanuśete sma juṣamāṇaḥ svarūpiṇīm // (13.2) FN
tāmevājāmajo 'nyastu bhuktabhogāṃ jahāti ca / (14.1) FN
ajā janitrī jagatāṃ sājena samadhiṣṭhitā // (14.2) FN
prādurbabhūva sa mahān puruṣādhiṣṭhitasya ca / (15.1) FN
ajājñayā pradhānasya sargakāle guṇais tribhiḥ // (15.2) FN
sisṛkṣayā codyamānaḥ praviśyāvyaktamavyayam / (16.1) FN
vyaktasṛṣṭiṃ vikurute cātmanādhiṣṭhito mahān // (16.2) FN
mahatastu tathā vṛttiḥ saṃkalpādhyavasāyikā / (17.1) FN
mahatas triguṇas tasmād ahaṃkāro rajo'dhikaḥ // (17.2) FN
tenaiva cāvṛtaḥ samyagahaṃkāras tamo'dhikaḥ / (18.1) FN
mahato bhūtatanmātraṃ sargakṛdvai babhūva ca // (18.2) FN
ahaṃkārācchabdamātraṃ tasmād ākāśamavyayam / (19.1) FN
saśabdam āvṛṇot paścād ākāśaṃ śabdakāraṇam // (19.2) FN
tanmātrādbhūtasargaś ca dvijāstvevaṃ prakīrtitaḥ / (20.1) FN
sparśamātraṃ tathākāśāttasmādvāyur mahānmune // (20.2) FN
tasmācca rūpamātraṃ tu tato'gniśca rasastataḥ / (21.1) FN
rasādāpaḥ śubhāstābhyo gandhamātraṃ dharā tataḥ // (21.2) FN
āvṛṇoddhi tathākāśaṃ sparśamātraṃ dvijottamāḥ / (22.1) FN
āvṛṇodrūpamātraṃ tu vāyurvāti kriyātmakaḥ // (22.2) FN
āvṛṇodrasamātraṃ vai devaḥ sākṣādvibhāvasuḥ / (23.1) FN
āvṛṇvānā gandhamātramāpaḥ sarvarasātmikāḥ // (23.2) FN
kṣmā sā pañcaguṇā tasmādekonā rasasambhavāḥ / (24.1) FN
triguṇo bhagavānvahnirdviguṇaḥ sparśasambhavaḥ // (24.2) FN
avakāśastato deva ekamātrastu niṣkalaḥ / (25.1) FN
tanmātrādbhūtasargaś ca vijñeyaś ca parasparam // (25.2) FN
vaikārikaḥ sāttviko vai yugapatsampravartate / (26.1) FN
sargas tathāpyahaṃkārād evamatra prakīrtitaḥ // (26.2) FN
pañca buddhīndriyāṇyasya pañca karmendriyāṇi tu / (27.1) FN
śabdādīnāmavāptyarthaṃ manaścaivobhayātmakam // (27.2) FN
mahadādiviśeṣāntā hyaṇḍamutpādayanti ca / (28.1) FN
jalabudbudavattasmādavatīrṇaḥ pitāmahaḥ // (28.2) FN
sa eva bhagavān rudro viṣṇurviśvagataḥ prabhuḥ / (29.1) FN
tasminnaṇḍe tvime lokā antarviśvamidaṃ jagat // (29.2) FN
aṇḍaṃ daśaguṇenaiva vāriṇā prāvṛtaṃ bahiḥ / (30.1) FN
āpo daśaguṇenaiva tadbāhyastejasā vṛtāḥ // (30.2) FN
tejo daśaguṇenaiva bāhyato vāyunā vṛtam / (31.1) FN
vāyurdaśaguṇenaiva bāhyato nabhasā vṛtaḥ // (31.2) FN
ākāśenāvṛto vāyurahaṃkāreṇa śabdajaḥ / (32.1) FN
mahatā śabdaheturvai pradhānenāvṛtaḥ svayam // (32.2) FN
saptāṇḍāvaraṇānyāhustasyātmā kamalāsanaḥ / (33.1) FN
koṭikoṭiyutānyatra cāṇḍāni kathitāni tu // (33.2) FN
tatratatra caturvaktrā brahmāṇo harayo bhavāḥ / (34.1) FN
sṛṣṭāḥ pradhānena tadā labdhvā śambhostu saṃnidhim // (34.2) FN
layaścaiva tathānyonyamāndyantam iti kīrtitam / (35.1) FN
sargasya pratisargasya sthiteḥ kartā maheśvaraḥ // (35.2) FN
sarge ca rajasā yuktaḥ sattvasthaḥ pratipālane / (36.1) FN
pratisarge tamodriktaḥ sa eva trividhaḥ kramāt // (36.2) FN
ādikartā ca bhūtānāṃ saṃhartā paripālakaḥ / (37.1) FN
tasmānmaheśvaro devo brahmaṇo 'dhipatiḥ śivaḥ // (37.2) FN
sadāśivo bhavo viṣṇurbrahmā sarvātmako yataḥ / (38.1) FN
ekadaṇḍe tathā lokā ime kartā pitāmahaḥ // (38.2) FN
prākṛtaḥ kathitastveṣa puruṣādhiṣṭhito mayā / (39.1) FN
sargaś cābuddhipūrvastu dvijāḥ prāthamikaḥ śubhaḥ // (39.2) FN
Duration=0.2993381023407 secs.

No hay comentarios:

Publicar un comentario