Details for sambhava (m)
- (in phil.) equivalence (regarded as one of the Pramāṇas) (Monier-Williams, Sir M. (1988))
- (in rhet.) a possible case (Monier-Williams, Sir M. (1988))
- ability (Monier-Williams, Sir M. (1988))
- acquaintance (Monier-Williams, Sir M. (1988))
- adequacy (Monier-Williams, Sir M. (1988))
- agreement (Monier-Williams, Sir M. (1988))
- appearance (Monier-Williams, Sir M. (1988))
- being (Monier-Williams, Sir M. (1988))
- being brought about (Monier-Williams, Sir M. (1988))
- being contained in (Monier-Williams, Sir M. (1988))
- being or coming together (Monier-Williams, Sir M. (1988))
- birth (Monier-Williams, Sir M. (1988))
- capacity (Monier-Williams, Sir M. (1988))
- cause (Monier-Williams, Sir M. (1988))
- compatibility (Monier-Williams, Sir M. (1988))
- conformity (esp. of the receptacle with the thing received) (Monier-Williams, Sir M. (1988))
- destruction (Monier-Williams, Sir M. (1988))
- existence (Monier-Williams, Sir M. (1988))
- finding room in (Monier-Williams, Sir M. (1988))
- intercourse (esp. sexual intercourse) (Monier-Williams, Sir M. (1988))
- intimacy (Monier-Williams, Sir M. (1988))
- loss (Monier-Williams, Sir M. (1988))
- meeting (Monier-Williams, Sir M. (1988))
- name of a son of Sarva [<- Dhanuṣa <- Satyadhṛti]
- occasion (Monier-Williams, Sir M. (1988))
- occurrence (Monier-Williams, Sir M. (1988))
- origin (Monier-Williams, Sir M. (1988))
- possibility (Monier-Williams, Sir M. (1988))
- production (Monier-Williams, Sir M. (1988))
- reason (Monier-Williams, Sir M. (1988))
- source (Monier-Williams, Sir M. (1988))
- the being produced from (Monier-Williams, Sir M. (1988))
- union (Monier-Williams, Sir M. (1988))
finite verbal forms=0.046451091766357
infinite verbal forms=0.00090408325195312
meanings=0.045246124267578
ref. diagram (default)=0.49076199531555
infinite verbal forms=0.00090408325195312
meanings=0.045246124267578
ref. diagram (default)=0.49076199531555
Details for prācetasa (adj)
- descended from Pracetas (Monier-Williams, Sir M. (1988))
- relating to Varuṇa (Monier-Williams, Sir M. (1988))
finite verbal forms=0.022282838821411
infinite verbal forms=0.00019001960754395
meanings=0.042224884033203
ref. diagram (default)=0.054713010787964
infinite verbal forms=0.00019001960754395
meanings=0.042224884033203
ref. diagram (default)=0.054713010787964
Liṅgapurāṇa
LiPur, 1.1
| namo rudrāya haraye brahmaṇe paramātmane / (1.1) | FN |
| pradhānapuruṣeśāya sargasthityantakāriṇe // (1.2) | FN |
| nārado'bhyarcya śaileśe śaṅkaraṃ saṅgameśvare / (2.1) | FN |
| hiraṇyagarbhe svarlīne hyavimukte mahālaye // (2.2) | FN |
| raudre goprekṣake caiva śreṣṭhe pāśupate tathā / (3.1) | FN |
| vighneśvare ca kedāre tathā gomāyukeśvare // (3.2) | FN |
| hiraṇyagarbhe candreśe īśānye ca triviṣṭape / (4.1) | FN |
| śukreśvare yathānyāyaṃ naimiṣaṃ prayayau muniḥ // (4.2) | FN |
| naimiṣeyāstadā dṛṣṭvā nāradaṃ hṛṣṭamānasāḥ / (5.1) | FN |
| samabhyarcyāsanaṃ tasmai tadyogyaṃ samakalpayan // (5.2) | FN |
| so'pi hṛṣṭo munivarair dattaṃ bheje tadāsanam / (6.1) | FN |
| sampūjyamāno munibhiḥ sukhāsīno varāsane // (6.2) | FN |
| cakre kathāṃ vicitrārthāṃ liṅgamāhātmyamāśritām / (7.1) | FN |
| etasminnevakāle tu sūtaḥ paurāṇikaḥ svayam // (7.2) | FN |
| jagāma naimiṣaṃ dhīmān praṇāmārthaṃ tapasvinām / (8.1) | FN |
| tasmai sāma ca pūjāṃ ca yathāvaccakrire tadā // (8.2) | FN |
| naimiṣeyāstu śiṣyāya kṛṣṇadvaipāyanasya tu / (9.1) | FN |
| atha teṣāṃ purāṇasya śuśrūṣā samapadyata // (9.2) | FN |
| dṛṣṭvā tam ativiśvastaṃ vidvāṃsaṃ romaharṣaṇam / (10.1) | FN |
| apṛcchaṃśca tataḥ sūtamṛṣiṃ sarve tapodhanāḥ // (10.2) | FN |
| purāṇasaṃhitāṃ puṇyāṃ liṅgamāhātmyasaṃyutām / (11.1) | FN |
| naimiṣeyā ūcuḥ / (11.2) | FN |
| tvayā sūta mahābuddhe kṛṣṇadvaipāyano muniḥ // (11.3) | FN |
| upāsitaḥ purāṇārthaṃ labdhā tasmācca saṃhitā / (12.1) | FN |
| tasmādbhavantaṃ pṛcchāmaḥ sūta paurāṇikottamam // (12.2) | FN |
| purāṇasaṃhitāṃ divyāṃ liṅgamāhātmyasaṃyutām / (13.1) | FN |
| nārado 'pyasya devasya rudrasya paramātmanaḥ // (13.2) | FN |
| kṣetrāṇyāsādya cābhyarcya liṅgāni munipuṅgavaḥ / (14.1) | FN |
| iha saṃnihitaḥ śrīmān nārado brahmaṇaḥ sutaḥ // (14.2) | FN |
| bhavabhakto bhavāṃścaiva vayaṃ vai nāradastathā / (15.1) | FN |
| asyāgrato muneḥ puṇyaṃ purāṇaṃ vaktumarhasi // (15.2) | FN |
| saphalaṃ sādhitaṃ sarvaṃ bhavatā viditaṃ bhavet / (16.1) | FN |
| evamuktaḥ sa hṛṣṭātmā sūtaḥ paurāṇikottamaḥ // (16.2) | FN |
| abhivādyāgrato dhīmānnāradaṃ brahmaṇaḥ sutam / (17.1) | FN |
| naimiṣeyāṃśca puṇyātmā purāṇaṃ vyājahāra saḥ // (17.2) | FN |
| sūta uvāca / (18.1) | FN |
| namaskṛtya mahādevaṃ brahmāṇaṃ ca janārdanam / (18.2) | FN |
| munīśvaraṃ tathā vyāsaṃ vaktuṃ liṅgaṃ smarāmyaham // (18.3) | FN |
| śabdaṃ brahmatanuṃ sākṣācchabdabrahmaprakāśakam / (19.1) | FN |
| varṇāvayavam avyaktalakṣaṇaṃ bahudhā sthitam // (19.2) | FN |
| akārokāramakāraṃ sthūlaṃ sūkṣmaṃ parātparam / (20.1) | FN |
| oṅkārarūpam ṛgvaktraṃ samajihvāsamanvitam // (20.2) | FN |
| yajurvedamahāgrīvam atharvahṛdayaṃ vibhum / (21.1) | FN |
| pradhānapuruṣātītaṃ pralayotpattivarjitam // (21.2) | FN |
| tamasā kālarudrākhyaṃ rajasā kanakāṇḍajam / (22.1) | FN |
| sattvena sarvagaṃ viṣṇuṃ nirguṇatve maheśvaram // (22.2) | FN |
| pradhānāvayavaṃ vyāpya saptadhāṣṭhitaṃ kramāt / (23.1) | FN |
| punaḥ ṣoḍaśadhā caiva ṣaḍviṃśakam ajodbhavam // (23.2) | FN |
| sargapratiṣṭhāsaṃhāralīlārthaṃ liṅgarūpiṇam / (24.1) | FN |
| praṇamya ca yathānyāyaṃ vakṣye liṅgodbhavaṃ śubham // (24.2) | FN |
| iti śrīlaiṅge mahāpurāṇe prathamo'dhyāyaḥ // (25.0) | FN |
Liṅgapurāṇa
LiPur, 1.2
| sūta uvāca / (1.1) | FN |
| īśānakalpavṛttāntamadhikṛtya mahātmanā / (1.2) | FN |
| brahmaṇā kalpitaṃ pūrvaṃ purāṇaṃ laiṅgam uttamam // (1.3) | FN |
| granthakoṭipramāṇaṃ tu śatakoṭipravistare / (2.1) | FN |
| caturlakṣeṇa saṃkṣipte vyāsaiḥ sarvāntareṣu vai // (2.2) | FN |
| vyasteṣṭā daśadhā caiva brahmādau dvāparādiṣu / (3.1) | FN |
| liṅgamekādaśaṃ proktaṃ mayā vyāsācchrutaṃ ca tat // (3.2) | FN |
| asyaikādaśasāhasre granthamānamiha dvijāḥ / (4.1) | FN |
| tasmātsaṃkṣepato vakṣye na śrutaṃ vistareṇa yat // (4.2) | FN |
| caturlakṣeṇa saṃkṣipte kṛṣṇadvaipāyanena tu / (5.1) | FN |
| atraikādaśasāhasraiḥ kathito liṅgasambhavaḥ // (5.2) | FN |
| sargaḥ prādhānikaḥ paścāt prākṛto vaikṛtāni ca / (6.1) | FN |
| aṇḍasyāsya ca sambhūtir aṇḍasyāvaraṇāṣṭakam // (6.2) | FN |
| aṇḍodbhavatvaṃ śarvasya rajoguṇasamāśrayāt / (7.1) | FN |
| viṣṇutvaṃ kālarudratvaṃ śayanaṃ cāpsu tasya ca // (7.2) | FN |
| prajāpatīnāṃ sargaś ca pṛthivyuddharaṇaṃ tathā / (8.1) | FN |
| brahmaṇaś ca divārātramāyuṣo gaṇanaṃ punaḥ // (8.2) | FN |
| savanaṃ brahmaṇaścaiva yugakalpaś ca tasya tu / (9.1) | FN |
| divyaṃ ca mānuṣaṃ varṣamārṣaṃ vai dhrauvyameva ca // (9.2) | FN |
| pitryaṃ pitṝṇāṃ sambhūtir dharmaścāśramiṇāṃ tathā / (10.1) | FN |
| avṛddhirjagato bhūyo devyāḥ śaktyudbhavastathā // (10.2) | FN |
| strīpumbhāvo viriñcasya sargo mithunasambhavaḥ / (11.1) | FN |
| ākhyāṣṭakaṃ hi rudrasya kathitaṃ rodanāntare // (11.2) | FN |
| brahmaviṣṇuvivādaś ca punarliṅgasya sambhavaḥ / (12.1) | FN |
| śilādasya tapaścaiva vṛtrārerdarśanaṃ tathā // (12.2) | FN |
| prārthanā yonijasyātha durlabhatvaṃ sutasya tu / (13.1) | FN |
| śilādaśakrasaṃvādaḥ padmayonitvameva ca // (13.2) | FN |
| bhavasya darśanaṃ caiva tiṣyeṣvācāryaśiṣyayoḥ / (14.1) | FN |
| vyāsāvatārāś ca tathā kalpamanvantarāṇi ca // (14.2) | FN |
| kalpatvaṃ caiva kalpānām ākhyābhedeṣvanukramāt / (15.1) | FN |
| kalpeṣu kalpe vārāhe vārāhatvaṃ hares tathā // (15.2) | FN |
| meghavāhanakalpasya vṛttāntaṃ rudragauravam / (16.1) | FN |
| punarliṅgodbhavaścaiva ṛṣimadhye pinākinaḥ // (16.2) | FN |
| liṅgasyārādhanaṃ snānavidhānaṃ śaucalakṣaṇam / (17.1) | FN |
| vārāṇasyāś ca māhātmyaṃ kṣetramāhātmyavarṇanam // (17.2) | FN |
| bhuvi rudrālayānāṃ tu saṃkhyā viṣṇorgṛhasya ca / (18.1) | FN |
| antarikṣe tathāṇḍe 'smin devāyatanavarṇanam // (18.2) | FN |
| dakṣasya patanaṃ bhūmau punaḥ svārociṣe 'ntare / (19.1) | FN |
| dakṣaśāpaś ca dakṣasya śāpamokṣastathaiva ca // (19.2) | FN |
| kailāsavarṇanaṃ caiva yogaḥ pāśupatas tathā / (20.1) | FN |
| caturyugapramāṇaṃ ca yugadharmaḥ suvistaraḥ // (20.2) | FN |
| saṃdhyāṃśakapramāṇaṃ ca saṃdhyāvṛttaṃ bhavasya ca / (21.1) | FN |
| śmaśānanilayaścaiva candrarekhāsamudbhavaḥ // (21.2) | FN |
| udvāhaḥ śaṃkarasyātha putrotpādanameva ca / (22.1) | FN |
| maithunātiprasaṅgena vināśo jagatāṃ bhayam // (22.2) | FN |
| śāpaḥ satyā kṛto devānpurā viṣṇuṃ ca pālitam / (23.1) | FN |
| śukrotsargastu rudrasya gāṅgeyodbhava eva ca // (23.2) | FN |
| grahaṇādiṣu kāleṣu snāpya liṅgaṃ phalaṃ tathā / (24.1) | FN |
| kṣubdhadhī ca vivādaś ca dadhīcopendrayos tathā // (24.2) | FN |
| utpattirnandināmnā tu devadevasya śūlinaḥ / (25.1) | FN |
| pativratāyāścākhyānaṃ paśupāśavicāraṇā // (25.2) | FN |
| pravṛttilakṣaṇaṃ jñānaṃ nivṛttyadhikṛtā tathā / (26.1) | FN |
| vasiṣṭhatanayotpattirvāsiṣṭhānāṃ mahātmanām // (26.2) | FN |
| munīnāṃ vaṃśavistāro rājñāṃ śaktervināśanam / (27.1) | FN |
| daurātmyaṃ kauśikasyātha surabherbandhanaṃ tathā // (27.2) | FN |
| sutaśoko vasiṣṭhasya arundhatyāḥ pralāpanam / (28.1) | FN |
| snuṣāyāḥ preṣaṇaṃ caiva garbhasthasya vacas tathā // (28.2) | FN |
| parāśarasyāvatāro vyāsasya ca śukasya ca / (29.1) | FN |
| vināśo rākṣasānāṃ ca kṛto vai śaktisūnunā // (29.2) | FN |
| devatāparamārthaṃ tu vijñānaṃ ca prasādataḥ / (30.1) | FN |
| purāṇakaraṇaṃ caiva pulastyasyājñayā guroḥ // (30.2) | FN |
| bhuvanānāṃ pramāṇaṃ ca grahāṇāṃ jyotiṣāṃ gatiḥ / (31.1) | FN |
| jīvacchrāddhavidhānaṃ ca śrāddhārhāḥ śrāddhameva ca // (31.2) | FN |
| nāndīśrāddhavidhānaṃ ca tathādhyayanalakṣaṇam / (32.1) | FN |
| pañcayajñaprabhāvaś ca pañcayajñavidhis tathā // (32.2) | FN |
| rajasvalānāṃ vṛttiś ca vṛttyā putraviśiṣṭatā / (33.1) | FN |
| maithunasya vidhiścaiva prativarṇamanukramāt // (33.2) | FN |
| bhojyābhojyavidhānaṃ ca sarveṣāmeva varṇinām / (34.1) | FN |
| prāyaścittam aśeṣasya pratyekaṃ caiva vistarāt // (34.2) | FN |
| narakāṇāṃ svarūpaṃ ca daṇḍaḥ karmānurūpataḥ / (35.1) | FN |
| svarginārakiṇāṃ puṃsāṃ cihnaṃ janmāntareṣu ca // (35.2) | FN |
| nānāvidhāni dānāni pretarājapuraṃ tathā / (36.1) | FN |
| kalpaṃ pañcākṣarasyātha rudramāhātmyameva ca // (36.2) | FN |
| vṛtrendrayormahāyuddhaṃ viśvarūpavimardanam / (37.1) | FN |
| śvetasya mṛtyoḥ saṃvādaḥ śvetārthe kālanāśanam // (37.2) | FN |
| devadāruvane śambhoḥ praveśaḥ śaṃkarasya tu / (38.1) | FN |
| sudarśanasya cākhyānaṃ kramasaṃnyāsalakṣaṇam // (38.2) | FN |
| śraddhāsādhyo 'tha rudrastu kathitaṃ brahmaṇā tadā / (39.1) | FN |
| madhunā kaiṭabhenaiva purā hṛtagatervibhoḥ // (39.2) | FN |
| brahmaṇaḥ paramaṃ jñānamādātuṃ mīnatā hareḥ / (40.1) | FN |
| sarvāvasthāsu viṣṇoś ca jananaṃ līlayaiva tu // (40.2) | FN |
| rudraprasādādviṣṇoś ca jiṣṇoścaiva tu sambhavaḥ / (41.1) | FN |
| manthānadhāraṇārthāya hareḥ kūrmatvamevaca // (41.2) | FN |
| saṃkarṣaṇasya cotpattiḥ kauśikyāś ca punarbhavaḥ / (42.1) | FN |
| yadūnāṃ caiva sambhūtir yādavatvaṃ hareḥ svayam // (42.2) | FN |
| bhojarājasya daurātmyaṃ mātulasya harervibhoḥ / (43.1) | FN |
| bālabhāve hareḥ krīḍā putrārthaṃ śaṃkarārcanam // (43.2) | FN |
| nārasya ca tathotpattiḥ kapāle vaiṣṇavāddharāt / (44.1) | FN |
| bhūbhāranigrahārthe tu rudrasyārādhanaṃ hareḥ // (44.2) | FN |
| vainyena pṛthunā bhūmeḥ purā dohapravartanam / (45.1) | FN |
| devāsure purā labdho bhṛguśāpaś ca viṣṇunā // (45.2) | FN |
| kṛṣṇatve dvārakāyāṃ tu nilayo mādhavasya tu / (46.1) | FN |
| labdho hitāya śāpastu durvāsasyānanāddhareḥ // (46.2) | FN |
| vṛṣṇyandhakavināśāya śāpaḥ piṇḍāravāsinām / (47.1) | FN |
| erakasya tathotpattistomarasyodbhavas tathā // (47.2) | FN |
| erakālābhato 'nyonyaṃ vivāde vṛṣṇivigrahaḥ / (48.1) | FN |
| līlayā caiva kṛṣṇena svakulasya ca saṃhṛtiḥ // (48.2) | FN |
| erakāstrabalenaiva gamanaṃ svecchayaiva tu / (49.1) | FN |
| brahmaṇaścaiva mokṣasya vijñānaṃ tu suvistaram // (49.2) | FN |
| purāndhakāgnidakṣāṇāṃ śakrebhamṛgarūpiṇām / (50.1) | FN |
| madanasyādidevasya brahmaṇaś cāmarāriṇām // (50.2) | FN |
| halāhalasya daityasya kṛtāvajñā pinākinā / (51.1) | FN |
| jālaṃdharavadhaścaiva sudarśanasamudbhavaḥ // (51.2) | FN |
| viṣṇorvarāyudhāvāptis tathā rudrasya ceṣṭitam / (52.1) | FN |
| tathānyāni ca rudrasya caritāni sahasraśaḥ // (52.2) | FN |
| hareḥ pitāmahasyātha śakrasya ca mahātmanaḥ / (53.1) | FN |
| prabhāvānubhavaścaiva śivalokasya varṇanam // (53.2) | FN |
| bhūmau rudrasya lokaṃ ca pātāle hāṭakeśvaram / (54.1) | FN |
| tapasāṃ lakṣaṇaṃ caiva dvijānāṃ vaibhavaṃ tathā // (54.2) | FN |
| ādhikyaṃ sarvamūrtīnāṃ liṅgamūrter viśeṣataḥ / (55.1) | FN |
| liṅge 'sminnānupūrvyeṇa vistareṇānukīrtyate // (55.2) | FN |
| etajjñātvā purāṇasya saṃkṣepaṃ kīrtayettu yaḥ / (56.1) | FN |
| sarvapāpavinirmukto brahmalokaṃ sa gacchati // (56.2) | FN |
Duration=0.32502222061157 secs.
Liṅgapurāṇa
LiPur, 1.3
| sūta uvāca / (1.1) | FN |
| aliṅgo liṅgamūlaṃ tu avyaktaṃ liṅgamucyate / (1.2) | FN |
| aliṅgaḥ śiva ityukto liṅgaṃ śaivamiti smṛtam // (1.3) | FN |
| pradhānaṃ prakṛtiśceti yadāhurliṅgamuttamam / (2.1) | FN |
| gandhavarṇarasairhīnaṃ śabdasparśādivarjitam // (2.2) | FN |
| aguṇaṃ dhruvamakṣayyamaliṅgaṃ śivalakṣaṇam / (3.1) | FN |
| gandhavarṇarasairyuktaṃ śabdasparśādilakṣaṇam // (3.2) | FN |
| jagadyoniṃ mahābhūtaṃ sthūlaṃ sūkṣmaṃ dvijottamāḥ / (4.1) | FN |
| vigraho jagatāṃ liṅgam aliṅgād abhavatsvayam // (4.2) | FN |
| saptadhācāṣṭadhā caiva tathaikādaśadhā punaḥ / (5.1) | FN |
| liṅgānyaliṅgasya tathā māyayā vitatāni tu // (5.2) | FN |
| tebhyaḥ pradhānadevānāṃ trayamāsīcchivātmakam / (6.1) | FN |
| ekasmāttriṣvabhūdviśvamekena parirakṣitam // (6.2) | FN |
| ekenaiva hṛtaṃ viśvaṃ vyāptaṃ tvevaṃ śivena tu / (7.1) | FN |
| aliṅgaṃ caiva liṅgaṃ ca liṅgāliṅgāni mūrtayaḥ // (7.2) | FN |
| yathāvatkathitāścaiva tasmādbrahma svayaṃ jagat / (8.1) | FN |
| aliṅgī bhagavān bījī sa eva parameśvaraḥ // (8.2) | FN |
| bījaṃ yoniś ca nirbījaṃ nirbījo bījamucyate / (9.1) | FN |
| bījayonipradhānānām ātmākhyā vartate tviha // (9.2) | FN |
| paramātmā munirbrahma nityabuddhasvabhāvataḥ / (10.1) | FN |
| viśuddho 'yaṃ tathā rudraḥ purāṇe śiva ucyate // (10.2) | FN |
| śivena dṛṣṭā prakṛtiḥ śaivī samabhavaddvijāḥ / (11.1) | FN |
| sargādau sā guṇairyuktā purāvyaktā svabhāvataḥ // (11.2) | FN |
| avyaktādiviśeṣāntaṃ viśvaṃ tasyāḥ samucchritam / (12.1) | FN |
| viśvadhātrī tvajākhyā ca śaivī sā prakṛtiḥ smṛtā // (12.2) | FN |
| tāmajāṃ lohitāṃ śuklāṃ kṛṣṇāmekāṃ bahuprajām / (13.1) | FN |
| janitrīmanuśete sma juṣamāṇaḥ svarūpiṇīm // (13.2) | FN |
| tāmevājāmajo 'nyastu bhuktabhogāṃ jahāti ca / (14.1) | FN |
| ajā janitrī jagatāṃ sājena samadhiṣṭhitā // (14.2) | FN |
| prādurbabhūva sa mahān puruṣādhiṣṭhitasya ca / (15.1) | FN |
| ajājñayā pradhānasya sargakāle guṇais tribhiḥ // (15.2) | FN |
| sisṛkṣayā codyamānaḥ praviśyāvyaktamavyayam / (16.1) | FN |
| vyaktasṛṣṭiṃ vikurute cātmanādhiṣṭhito mahān // (16.2) | FN |
| mahatastu tathā vṛttiḥ saṃkalpādhyavasāyikā / (17.1) | FN |
| mahatas triguṇas tasmād ahaṃkāro rajo'dhikaḥ // (17.2) | FN |
| tenaiva cāvṛtaḥ samyagahaṃkāras tamo'dhikaḥ / (18.1) | FN |
| mahato bhūtatanmātraṃ sargakṛdvai babhūva ca // (18.2) | FN |
| ahaṃkārācchabdamātraṃ tasmād ākāśamavyayam / (19.1) | FN |
| saśabdam āvṛṇot paścād ākāśaṃ śabdakāraṇam // (19.2) | FN |
| tanmātrādbhūtasargaś ca dvijāstvevaṃ prakīrtitaḥ / (20.1) | FN |
| sparśamātraṃ tathākāśāttasmādvāyur mahānmune // (20.2) | FN |
| tasmācca rūpamātraṃ tu tato'gniśca rasastataḥ / (21.1) | FN |
| rasādāpaḥ śubhāstābhyo gandhamātraṃ dharā tataḥ // (21.2) | FN |
| āvṛṇoddhi tathākāśaṃ sparśamātraṃ dvijottamāḥ / (22.1) | FN |
| āvṛṇodrūpamātraṃ tu vāyurvāti kriyātmakaḥ // (22.2) | FN |
| āvṛṇodrasamātraṃ vai devaḥ sākṣādvibhāvasuḥ / (23.1) | FN |
| āvṛṇvānā gandhamātramāpaḥ sarvarasātmikāḥ // (23.2) | FN |
| kṣmā sā pañcaguṇā tasmādekonā rasasambhavāḥ / (24.1) | FN |
| triguṇo bhagavānvahnirdviguṇaḥ sparśasambhavaḥ // (24.2) | FN |
| avakāśastato deva ekamātrastu niṣkalaḥ / (25.1) | FN |
| tanmātrādbhūtasargaś ca vijñeyaś ca parasparam // (25.2) | FN |
| vaikārikaḥ sāttviko vai yugapatsampravartate / (26.1) | FN |
| sargas tathāpyahaṃkārād evamatra prakīrtitaḥ // (26.2) | FN |
| pañca buddhīndriyāṇyasya pañca karmendriyāṇi tu / (27.1) | FN |
| śabdādīnāmavāptyarthaṃ manaścaivobhayātmakam // (27.2) | FN |
| mahadādiviśeṣāntā hyaṇḍamutpādayanti ca / (28.1) | FN |
| jalabudbudavattasmādavatīrṇaḥ pitāmahaḥ // (28.2) | FN |
| sa eva bhagavān rudro viṣṇurviśvagataḥ prabhuḥ / (29.1) | FN |
| tasminnaṇḍe tvime lokā antarviśvamidaṃ jagat // (29.2) | FN |
| aṇḍaṃ daśaguṇenaiva vāriṇā prāvṛtaṃ bahiḥ / (30.1) | FN |
| āpo daśaguṇenaiva tadbāhyastejasā vṛtāḥ // (30.2) | FN |
| tejo daśaguṇenaiva bāhyato vāyunā vṛtam / (31.1) | FN |
| vāyurdaśaguṇenaiva bāhyato nabhasā vṛtaḥ // (31.2) | FN |
| ākāśenāvṛto vāyurahaṃkāreṇa śabdajaḥ / (32.1) | FN |
| mahatā śabdaheturvai pradhānenāvṛtaḥ svayam // (32.2) | FN |
| saptāṇḍāvaraṇānyāhustasyātmā kamalāsanaḥ / (33.1) | FN |
| koṭikoṭiyutānyatra cāṇḍāni kathitāni tu // (33.2) | FN |
| tatratatra caturvaktrā brahmāṇo harayo bhavāḥ / (34.1) | FN |
| sṛṣṭāḥ pradhānena tadā labdhvā śambhostu saṃnidhim // (34.2) | FN |
| layaścaiva tathānyonyamāndyantam iti kīrtitam / (35.1) | FN |
| sargasya pratisargasya sthiteḥ kartā maheśvaraḥ // (35.2) | FN |
| sarge ca rajasā yuktaḥ sattvasthaḥ pratipālane / (36.1) | FN |
| pratisarge tamodriktaḥ sa eva trividhaḥ kramāt // (36.2) | FN |
| ādikartā ca bhūtānāṃ saṃhartā paripālakaḥ / (37.1) | FN |
| tasmānmaheśvaro devo brahmaṇo 'dhipatiḥ śivaḥ // (37.2) | FN |
| sadāśivo bhavo viṣṇurbrahmā sarvātmako yataḥ / (38.1) | FN |
| ekadaṇḍe tathā lokā ime kartā pitāmahaḥ // (38.2) | FN |
| prākṛtaḥ kathitastveṣa puruṣādhiṣṭhito mayā / (39.1) | FN |
| sargaś cābuddhipūrvastu dvijāḥ prāthamikaḥ śubhaḥ // (39.2) | FN |
Duration=0.2993381023407 secs.

No hay comentarios:
Publicar un comentario