Haripada Acarya
Dr RL Kashiap
Haripada Acarya Dr RL Kashiap |
Savitr, el Sol, es la persona dorada. El mismo es el conocedor, la deidad, la meta a ser alcanzada. Sus manos, sus pies, sus brazos, etc. representan a los rayos.
La percepción del Rishi mas una doctrina bien establecida a lo largo de muchos años dice que la forma dorada de Savitr, la Persona Suprema, el Dios de todos los Dioses puede ser liberada directamente.
padam: meta a ser alcanzada.
chettaa: conocedor; hace que el buscador conozca a Savitr.
uutaye: aumentar. El Dios o si poder crece en el buscador.
Ashvins (1.22.5 – 1.22.8)
Mandala 1 Shukta 22
1.22.5: Savitr es el Conocedor y es la Meta
Como Savitr realmente no tiene nacimiento propiamente dicho, se dice que es ‘hijo de las Aguas’ en el contexto de la creación del Universo. El material básico existente al momento de la manifestación del Universo son el fluido o las Aguas, por ejemplo RV (10.154, 10.190). Por eso se dice que Savitr es ‘hijo de las aguas’.
La palabra napaat significa ‘hijo’, pero también significa ‘hijo del hijo’. Igual que Agni, Savitr nace en el cuerpo sutil del buscador en el mundo medio, el cual es a menudo simbolizado con el ‘agua’. De esta forma Savitr es hijo de las Aguas tanto a nivel macro como microcósmico.
La visión externa es que el sol nace de las aguas porque cuando amanece surge en el horizonte y pareciera surgir de las Aguas.
Ashvins (1.22.5 – 1.22.8)
Mandala 1 Shukta 22
1.22.6: Hijos de las Aguas
Debemos hacer notar la diferencia entre vasu y raadha ya que ambos significan ‘riqueza’. raadha deriba de raadh, saadh, lograr. Por lo tanto raadha es el tesoro de todos los logros, artísticos, mentales, etc. vasu es la riqueza de la sustancia que caracteriza el mundo svar. Ya que Savitr es el creador, crea el poder de todos los logros en los cuerpos sutiles de los seres humanos. Alabandolo con mantras como el famoso Gayatri Mantra (3.62.10), los logros potenciales se manifiestan en nosotros.
Ashvins (1.22.5 – 1.22.8)
Mandala 1 Shukta 22
1.22.7: Ve Dentro de Todas las Personas
En el aspirante se manifiestan las felicidades (raadhaamsi) espirituales y mundanas que otorga Savitr.
Ashvins (1.22.5 – 1.22.8)
Mandala 1 Shukta 22
1.22.8: Las Felicidades Nacen en el Dador
Noche: lo opuesto al día, el vientre de toda la creación, la base de todo lo no-manifiesto. Véase (1.13.7) y (1.113.1).
Savitr: Surya lumínico, quien impulsa todo.
uutaye: para que aumente el poder de Savitr en todo.
Mandala 1 Shukta 35
1.35.1: Invoco a Savitr, a Agni y a la Noche
El color Dorado es lo opuesto a la oscuridad. El Sol o Savitr con su dorado resplandor ilumina a los mortales y a los inmortales y los ubica en sus debidos lugares. Cuando contempla el mundo regula las funciones de ambos. El trabajo del mortal es el sacrificio que lo lleva a la inmortalidad. EL trabajo de los Dioses inmortales es ayudar a los mortales.
Este mantra aparece en otro Veda Samhita con la palabra ‘satyena’ en reemplazo de ‘krshnena’. Véase la concordancia. Este mantra se usa en la adoración Sandhya y en el Puuja Navagraha para invocar a Aaditya.
Mandala 1 Shukta 35
1.35.2: Savitr Viene Contemplando los Mundos
Es bien conocido el ascenso y descenso de la Luz Verdadera en el sacrificio interno que sucede en el cuerpo sutil. El Dios Savitr irradia la Luz que impulsa al mundo.
EL Sol Divino baja por el camino de descenso para iluminar a la Tierra. Luego vuelve por el camino de ascenso a su estación original.
paraavatah: desde el mundo del más allá (dyu) del triple mundo;
pravataa udvataa: hacia abajo, hacia arriba.
Mandala 1 Shukta 35
1.35.3: El Ascenso y Descendo de Savitr
Recordemos que aunque los nombres Savitr y Surya son considerados sinónimos, Savitr se usa para representar el aspecto activo de la deidad mientras que Suurya, el pasivo. Los tres mundos inferiores están llenos de poderes de la inercia, tamas, que son dispersados por Savitr con su Luz.
Las personas y los mundos en donde los corceles llevaron la Luz, alcanzan y moran en la fuente de toda Luz.
Los mundos y personas que no obtuvieron la luz continua en la oscuridad. Estos son los mundos ‘sin sol’, mencionados como asuurya loka en el Isha Upanishad.
Mandala 1 Shukta 35
1.35.4: El Carro de Savitr
Como las tres Tierras, los tres Cielos son bien conocidos en el Veda. De ellos, dos son próximos a Savitr, el tercero es su propia morada; solo los héroes pueden alcanzarlo; y una vez ahí no pueden regresar.
Yama: En el Veda, este epíteto se refiere al Sol Divino, Suurya y no al Dios de la muerte mencionado en los Puranas.
viraashaat: quien todo lo gobierna; segun Sayana es ‘morada de los héroes’. Este significado no se justifica, como fue discutido en [17, vol 5.]
tat: Aquello, la naturaeza del Sol Divino, Suurya.
Mandala 1 Shukta 35
1.35.6: Los Tres Mundos de Luz
La segunda mitad no se refiere a la desaparición del Sol en la noche como alegan algunos comentadores occidentales. El Rishi es consciente del Rayo Divino que ilumina los mundos superiores, pero su propio cuerpo físico no fue iluminado. El Rayo evidentemente no es un rayo de Sol común. El Rishi pregunta, “¿Quien sane porque mi cuerpo sutil no es iluminado por el Sol?”.
Mandala 1 Shukta 35
1.35.7: ¿Quien Sabe Donde Está Surya Ahora?
El Dios Savitr viene al triple mundo inferior cubierto de oscuridad e inconsciencia y con su Luz disipa la inercia y retorna a su natural estación suprema en el triple mundo superior. Por eso es que se dice que viaja entre el Cielo y la Tierra.
Mandala 1 Shukta 35
1.35.9: Disipa la Angustia
Oh Savitr, ven a nosotros ahora a través de los caminos del mundo medio, perfeccionado con el tiempo, sin polvo, bien situados y fáciles de atravesar. Oh Dios, protégenos y háblanos.
Mandala 1 Shukta 35
1.35.11: Los Caminos Bien Tendidos por los Ancianos
Rigveda 1.1
ऋग्वेद 1.1.1
अग्निमीळे पुरोहितं यज्ञस्य देवमृत्विजम् | होतारं रत्नधातमम् ||
अग्निमीळे पुरोहितं यज्ञस्य देवमृत्विजम् | होतारं रत्नधातमम् ||
"Agnimide Purohitam Yajyasya Devamrutvijam. Hotaram RatnaDhatamam"
1.001.01a a̱gnim ī̍ḻe pu̱rohi̍taṁ ya̱jñasya̍ de̱vam ṛ̱tvija̍m |
1.001.01c hotā̍raṁ ratna̱dhāta̍mam ||
a̱gnim | ī̱ḻe̱ | pu̱raḥ-hi̍tam | ya̱jñasya̍ | de̱vam | ṛ̱tvija̍m |
hotā̍ram | ra̱tna̱-dhāta̍mam ||1.001.01||
1.001.01c hotā̍raṁ ratna̱dhāta̍mam ||
a̱gnim | ī̱ḻe̱ | pu̱raḥ-hi̍tam | ya̱jñasya̍ | de̱vam | ṛ̱tvija̍m |
hotā̍ram | ra̱tna̱-dhāta̍mam ||1.001.01||
The hotar, lavishest of wealth.
1 Canto a Agni,el Sacerdote del Hogar,
el dios del Sacrificio, el Cultrario,
el que Sacrifica y nos Recompensa.
ऋग्वेद 1.1.2
अग्निः पुर्वेभिर्ऋषिभिरीड्यो नूतनैरुत | स देवान् एह वक्षति ||2||
अग्निः पुर्वेभिर्ऋषिभिरीड्यो नूतनैरुत | स देवान् एह वक्षति ||2||
"Agnihi Purvebhirrishibhiridyo Nutanairut. Sa Devaan Eh Vakshati"
1.001.02a a̱gniḥ pūrve̍bhi̱r ṛṣi̍bhi̱r īḍyo̱ nūta̍nair u̱ta |
1.001.02c sa de̱vām̐ eha va̍kṣati ||
a̱gniḥ | pūrve̍bhiḥ | ṛṣi̍-bhiḥ | īḍya̍ḥ | nūta̍naiḥ | u̱ta |
saḥ | de̱vān | ā | i̱ha | va̱kṣa̱ti̱ ||1.001.02||
1.001.02c sa de̱vām̐ eha va̍kṣati ||
a̱gniḥ | pūrve̍bhiḥ | ṛṣi̍-bhiḥ | īḍya̍ḥ | nūta̍naiḥ | u̱ta |
saḥ | de̱vān | ā | i̱ha | va̱kṣa̱ti̱ ||1.001.02||
He shall bring hitherward the Gods.
2 A él, quien los Profetas han Cantado,
también nosotros le Cantaremos,
que Guíe hasta nosotros a los Dioses!
ऋग्वेद 1.1.3
अग्निना रयिमश्नवत् पोषमेव दिवेदिवे | यशसं वीरवत्तमम् ||3||
अग्निना रयिमश्नवत् पोषमेव दिवेदिवे | यशसं वीरवत्तमम् ||3||
"Agnina Rayimashnavat Poshmeva Divedive. Yashsam Veervattamam"
1.001.03a a̱gninā̍ ra̱yim a̍śnava̱t poṣa̍m e̱va di̱ve-di̍ve |
1.001.03c ya̱śasa̍ṁ vī̱rava̍ttamam ||
a̱gninā̍ | ra̱yim | a̱śna̱va̱t | poṣa̍m | e̱va | di̱ve-di̍ve |
ya̱śasa̍m | vī̱rava̍t-tamam ||1.001.03||
3 Through Agni man obtaineth wealth, yea, plenty waxing day by day,
Most rich in heroes, glorious.
el Bienestar cada día,
lo mejor con Valerosos hombres.
ऋग्वेद 1.1.4
अग्ने यं यज्ञमध्वरं विश्वतः परिभूरसि | स इद्देवेषु गच्छति ||4||
अग्ने यं यज्ञमध्वरं विश्वतः परिभूरसि | स इद्देवेषु गच्छति ||4||
"Agne Yam Yajyamadhvaram Vishvatah Paribhoorasi. Sa Iddeveshu Gachhati"
1.001.04a agne̱ yaṁ ya̱jñam a̍dhva̱raṁ vi̱śvata̍ḥ pari̱bhūr asi̍ |
1.001.04c sa id de̱veṣu̍ gacchati ||
agne̍ | yam | ya̱jñam | a̱dhva̱ram | vi̱śvata̍ḥ | pa̱ri̱-bhūḥ | asi̍ |
saḥ | it | de̱veṣu̍ | ga̱ccha̱ti̱ ||1.001.04||
4 Agni, the perfect sacrifice which thou encompassest about
Verily goeth to the Gods.
el Rito que tú rodeas (1)
es el que llega hasta los Dioses.
Nota 1: La Ofrenda se hecha al Fuego (Agni) y las llamas la rodean.
ऋग्वेद 1.1.5
अग्निर्होता कविक्रतुः सत्यश्चित्रश्रवस्तमः | देवो देवेभिरागमत् ||5||
अग्निर्होता कविक्रतुः सत्यश्चित्रश्रवस्तमः | देवो देवेभिरागमत् ||5||
"Agnirhota Kavikatruhu Satyaschitrashravastamah. Devo Devebhiragamat."
1.001.05a a̱gnir hotā̍ ka̱vikra̍tuḥ sa̱tyaś ci̱traśra̍vastamaḥ |
1.001.05c de̱vo de̱vebhi̱r ā ga̍mat ||
a̱gniḥ | hotā̍ | ka̱vi-kra̍tuḥ | sa̱tyaḥ | ci̱traśra̍vaḥ-tamaḥ |
de̱vaḥ | de̱vebhi̍ḥ | ā | ga̱ma̱t ||1.001.05||
5 May Agni, sapient-minded Priest, truthful, most gloriously great,
The God, come hither with the Gods.
el de esplendente Fama y Veracidad,
el Dios, ¡que venga a nosotros con los Dioses!
ऋग्वेद 1.1.6
यदङ्ग दाशुषे त्वमग्ने भद्रं करिष्यसि | तवेत्तत् सत्यमङ्गिरः ||6||
यदङ्ग दाशुषे त्वमग्ने भद्रं करिष्यसि | तवेत्तत् सत्यमङ्गिरः ||6||
"Yadang Daashushe Tvamagne Bhadram Karishyasi. Tavettat Satyamangirah"
1.001.06a yad a̱ṅga dā̱śuṣe̱ tvam agne̍ bha̱draṁ ka̍ri̱ṣyasi̍ |
1.001.06c tavet tat sa̱tyam a̍ṅgiraḥ ||
yat | a̱ṅga | dā̱śuṣe̍ | tvam | agne̍ | bha̱dram | ka̱ri̱ṣyasi̍ |
tava̍ | it | tat | sa̱tyam | a̱ṅgi̱ra̱ḥ ||1.001.06||
6 Whatever blessing, Agni, thou wilt grant unto thy worshipper,
That, Angiras, is indeed thy truth.
a tu Devoto Remunerar,
recibe todo, ¡oh, Angiras! (2)
Nota 2: Otro nombre de Agni
ऋग्वेद 1.1.7
उप त्वाग्ने दिवेदिवे दोषावस्तर्धिया वयम् | नमो भरन्त एमसि ||
उप त्वाग्ने दिवेदिवे दोषावस्तर्धिया वयम् | नमो भरन्त एमसि ||
"Up Tvaagne Divedive Doshavastardhiya Vayam. Namo Bharant Emasi"
1.001.07a upa̍ tvāgne di̱ve-di̍ve̱ doṣā̍vastar dhi̱yā va̱yam |
1.001.07c namo̱ bhara̍nta̱ ema̍si ||
upa̍ | tvā̱ | a̱gne̱ | di̱ve-di̍ve | doṣā̍-vastaḥ | dhi̱yā | va̱yam |
nama̍ḥ | bhara̍ntaḥ | ā | i̱ma̱si̱ ||1.001.07||
7 To thee, dispeller of the night, O Agni, day by day with prayer
Bringing thee reverence, we come
hacia ti que en la noche brillas, vamos con nuestra Oración.
Sí, con nuestro Homenaje a Tí nos dirigimos.
ऋग्वेद 1.1.8
राजन्तमध्वराणां गोपामृतस्य दीदिवम् | वर्धमानं स्वे दमे ||8||
राजन्तमध्वराणां गोपामृतस्य दीदिवम् | वर्धमानं स्वे दमे ||8||
"Raajantamadhvaranaam Gopaamrutasya Deedivam. Vardhamaanam Sve Dame"
1.001.08a rāja̍ntam adhva̱rāṇā̍ṁ go̱pām ṛ̱tasya̱ dīdi̍vim |
1.001.08c vardha̍māna̱ṁ sve dame̍ ||
rāja̍ntam | a̱dhva̱rāṇā̍m | go̱pām | ṛ̱tasya̍ | dīdi̍vim |
vardha̍mānam | sve | dame̍ ||1.001.08||
8 Ruler of sacrifices, guard of Law eternal, radiant One,
Increasing in thine own abode.
Agni, que Alumbras, a Tí, Pastor del Mundo,
a Tí que en nuestros Hogares Creces.
ऋग्वेद 1.1.9
स नः पितेव सूनवेग्ने सूपायनो भव | सचस्वा नः स्वस्तये ||9||
स नः पितेव सूनवेग्ने सूपायनो भव | सचस्वा नः स्वस्तये ||9||
"Sa Nah Piteva Soonvegne Soopaayano Bhava. Sachasvaa Nah Svastaye"
1.001.09a sa na̍ḥ pi̱teva̍ sū̱nave 'gne̍ sūpāya̱no bha̍va |
1.001.09c saca̍svā naḥ sva̱staye̍ ||
saḥ | na̱ḥ | pi̱tā-i̍va | sū̱nave̍ | agne̍ | su̱-u̱pā̱ya̱naḥ | bha̱va̱ |
saca̍sva | na̱ḥ | sva̱staye̍ ||1.001.09||
9 Be to us easy of approach, even as a father to his son:
Agni, be with us for our weal.
como para Su Hijo es un Padre.
Para que tengamos vida mejor, ¡Ayúdanos!
Rigveda 1.2
ऋग्वेद 1.2.1
वायवा याहि दर्शतेमे सोमा अरंकृताः | तेषां पाहि श्रुधी हवम् ||
वायवा याहि दर्शतेमे सोमा अरंकृताः | तेषां पाहि श्रुधी हवम् ||
"Vaayavaa Yaahi Darshateme Somaa Arankrutaah. Teshaam Paahi Shrudhi Havam."
1.002.01a vāya̱v ā yā̍hi darśate̱me somā̱ ara̍ṁkṛtāḥ |
1.002.01c teṣā̍m pāhi śru̱dhī hava̍m ||
vāyo̱ iti̍ | ā | yā̱hi̱ | da̱rśa̱ta̱ | i̱me | somā̍ḥ | ara̍ṁ-kṛtāḥ |
teṣā̍m | pā̱hi̱ | śru̱dhi | hava̍m ||1.002.01||
1.002.01a vāya̱v ā yā̍hi darśate̱me somā̱ ara̍ṁkṛtāḥ |
1.002.01c teṣā̍m pāhi śru̱dhī hava̍m ||
vāyo̱ iti̍ | ā | yā̱hi̱ | da̱rśa̱ta̱ | i̱me | somā̍ḥ | ara̍ṁ-kṛtāḥ |
teṣā̍m | pā̱hi̱ | śru̱dhi | hava̍m ||1.002.01||
1 BEAUTIFUL Vayu, come, for thee these Soma drops have been prepared:
Drink of them, hearken to our call.
ऋग्वेद 1.2.2
वाय उक्थेभिर्जरन्ते त्वामच्छा जरितारः | सुतसोमा अहर्विदः ||2||
वाय उक्थेभिर्जरन्ते त्वामच्छा जरितारः | सुतसोमा अहर्विदः ||2||
"Vaaya Ukthebhirjarante Tvaamachha Jaritaarah. Sutsoma Aharvidah."
1.002.02a vāya̍ u̱kthebhi̍r jarante̱ tvām acchā̍ jari̱tāra̍ḥ |
1.002.02c su̱taso̍mā aha̱rvida̍ḥ ||
vāyo̱ iti̍ | u̱kthebhi̍ḥ | ja̱ra̱nte̱ | tvām | accha̍ | ja̱ri̱tāra̍ḥ |
su̱ta-so̍māḥ | a̱ha̱ḥ-vida̍ḥ ||1.002.02||
1.002.02c su̱taso̍mā aha̱rvida̍ḥ ||
vāyo̱ iti̍ | u̱kthebhi̍ḥ | ja̱ra̱nte̱ | tvām | accha̍ | ja̱ri̱tāra̍ḥ |
su̱ta-so̍māḥ | a̱ha̱ḥ-vida̍ḥ ||1.002.02||
Thee, Vayu, with their hymns of praise.
ऋग्वेद 1.2.3
वायो तव प्रपृञ्चती धेना जिगाति दाशुषे | उरूची सोमपीतये ||3||
वायो तव प्रपृञ्चती धेना जिगाति दाशुषे | उरूची सोमपीतये ||3||
"Vaayo Tav Praprunchatee Dhenaa Jigaati Daashushe. Uruchi Sompeetaye"
1.002.03a vāyo̱ tava̍ prapṛñca̱tī dhenā̍ jigāti dā̱śuṣe̍ |
1.002.03c u̱rū̱cī soma̍pītaye ||
vāyo̱ iti̍ | tava̍ | pra̱-pṛ̱ñca̱tī | dhenā̍ | ji̱gā̱ti̱ | dā̱śuṣe̍ |
u̱rū̱cī | soma̍-pītaye ||1.002.03||
1.002.03a vāyo̱ tava̍ prapṛñca̱tī dhenā̍ jigāti dā̱śuṣe̍ |
1.002.03c u̱rū̱cī soma̍pītaye ||
vāyo̱ iti̍ | tava̍ | pra̱-pṛ̱ñca̱tī | dhenā̍ | ji̱gā̱ti̱ | dā̱śuṣe̍ |
u̱rū̱cī | soma̍-pītaye ||1.002.03||
3 Vayu, thy penetrating stream goes forth unto the worshipper,
Far-spreading for the Soma draught.
ऋग्वेद 1.2.4
इन्द्रवायू इमे सुता उप प्रयोभिरा गतम् | इन्दवो वामुशन्ति हि' ||4||
इन्द्रवायू इमे सुता उप प्रयोभिरा गतम् | इन्दवो वामुशन्ति हि' ||4||
Indravaayu Ime Suta Up Prayobhira Gatam. Indavo Vaamushanti Hi.
1.002.04a indra̍vāyū i̱me su̱tā upa̱ prayo̍bhi̱r ā ga̍tam |
1.002.04c inda̍vo vām u̱śanti̱ hi ||
indra̍vāyū̱ iti̍ | i̱me | su̱tāḥ | upa̍ | praya̍ḥ-bhi̱ḥ | ā | ga̱ta̱m |
inda̍vaḥ | vām | u̱śanti̍ | hi ||1.002.04||
1.002.04a indra̍vāyū i̱me su̱tā upa̱ prayo̍bhi̱r ā ga̍tam |
1.002.04c inda̍vo vām u̱śanti̱ hi ||
indra̍vāyū̱ iti̍ | i̱me | su̱tāḥ | upa̍ | praya̍ḥ-bhi̱ḥ | ā | ga̱ta̱m |
inda̍vaḥ | vām | u̱śanti̍ | hi ||1.002.04||
4 These, Indra-Vayu, have been shed; come for our offered dainties' sake:
The drops are yearning for you both.
ऋग्वेद 1.2.5
वायविन्द्रश्च चेतथः सुतानां वाजिनीवसू | तावा यातमुप द्रवत् ||5||
वायविन्द्रश्च चेतथः सुतानां वाजिनीवसू | तावा यातमुप द्रवत् ||5||
"Vaayavindrashcha Chetathah Sutaanaam Vaadineevasoo. Taavaa Yaatmup Dravat"
1.002.05a vāya̱v indra̍ś ca cetathaḥ su̱tānā̍ṁ vājinīvasū |
1.002.05c tāv ā yā̍ta̱m upa̍ dra̱vat ||
vāyo̱ iti̍ | indra̍ḥ | ca̱ | ce̱ta̱tha̱ḥ | su̱tānā̍m | vā̱ji̱nī̱va̱sū̱ iti̍ vājinī-vasū |
tau | ā | yā̱ta̱m | upa̍ | dra̱vat ||1.002.05||
1.002.05a vāya̱v indra̍ś ca cetathaḥ su̱tānā̍ṁ vājinīvasū |
1.002.05c tāv ā yā̍ta̱m upa̍ dra̱vat ||
vāyo̱ iti̍ | indra̍ḥ | ca̱ | ce̱ta̱tha̱ḥ | su̱tānā̍m | vā̱ji̱nī̱va̱sū̱ iti̍ vājinī-vasū |
tau | ā | yā̱ta̱m | upa̍ | dra̱vat ||1.002.05||
5 Well do ye mark libations, ye Vayu and Indra, rich in spoil
So come ye swiftly hitherward.
ऋग्वेद 1.2.6
वायविन्द्रश्च सुन्वत आ यातमुप निष्कृतम् | मक्ष्वित्था धिया नरा ||6||
वायविन्द्रश्च सुन्वत आ यातमुप निष्कृतम् | मक्ष्वित्था धिया नरा ||6||
"Vaayavindrashcha Sunvat Aa Yaatmup Nishkrutam. Makshvittha Dhiiya Nara"
1.002.06a vāya̱v indra̍ś ca sunva̱ta ā yā̍ta̱m upa̍ niṣkṛ̱tam |
1.002.06c ma̱kṣv i1̱̍tthā dhi̱yā na̍rā ||
vāyo̱ iti̍ | indra̍ḥ | ca̱ | su̱nva̱taḥ | ā | yā̱ta̱m | upa̍ | ni̱ḥ-kṛ̱tam |
ma̱kṣu | i̱tthā | dhi̱yā | na̱rā̱ ||1.002.06||
1.002.06a vāya̱v indra̍ś ca sunva̱ta ā yā̍ta̱m upa̍ niṣkṛ̱tam |
1.002.06c ma̱kṣv i1̱̍tthā dhi̱yā na̍rā ||
vāyo̱ iti̍ | indra̍ḥ | ca̱ | su̱nva̱taḥ | ā | yā̱ta̱m | upa̍ | ni̱ḥ-kṛ̱tam |
ma̱kṣu | i̱tthā | dhi̱yā | na̱rā̱ ||1.002.06||
6 Vayu and Indra, come to what the Soma. presser hath prepared:
Soon, Heroes, thus I make my prayer.
ऋग्वेद 1.2.7
मित्रं हुवे पूतदक्षं वरुणं च रिशादसम् | धियं घृताचीं साधन्ता ||7||
मित्रं हुवे पूतदक्षं वरुणं च रिशादसम् | धियं घृताचीं साधन्ता ||7||
Mitram Huve Pootdaksham Varunam cha Rishadasam. Dhiyam Ghritacheem Saadhanta ||7||
1.002.07a mi̱traṁ hu̍ve pū̱tada̍kṣa̱ṁ varu̍ṇaṁ ca ri̱śāda̍sam |
1.002.07c dhiya̍ṁ ghṛ̱tācī̱ṁ sādha̍ntā ||
mi̱tram | hu̱ve̱ | pū̱ta-da̍kṣam | varu̍ṇam | ca̱ | ri̱śāda̍sam |
dhiya̍m | ghṛ̱tācī̍m | sādha̍ntā ||1.002.07||
1.002.07a mi̱traṁ hu̍ve pū̱tada̍kṣa̱ṁ varu̍ṇaṁ ca ri̱śāda̍sam |
1.002.07c dhiya̍ṁ ghṛ̱tācī̱ṁ sādha̍ntā ||
mi̱tram | hu̱ve̱ | pū̱ta-da̍kṣam | varu̍ṇam | ca̱ | ri̱śāda̍sam |
dhiya̍m | ghṛ̱tācī̍m | sādha̍ntā ||1.002.07||
7 Mitra, of holy strength, I call, and foe-destroying Varuna,
Who make the oil-fed rite complete.
ऋग्वेद 1.2.8
ऋतेन मित्रावरुणावृतावृधावृतस्पृशा | क्रतुं बृहन्तमाशाथे ||8||
Rutena Mitraavarunaavrutaavrudhaavrutasprushaa. Kratum Bruhantmaashaathe ||8||
1.002.08a ṛ̱tena̍ mitrāvaruṇāv ṛtāvṛdhāv ṛtaspṛśā |
1.002.08c kratu̍m bṛ̱hanta̍m āśāthe ||
ṛ̱tena̍ | mi̱trā̱va̱ru̱ṇau̱ | ṛ̱ta̱-vṛ̱dhau̱ | ṛ̱ta̱-spṛ̱śā̱ |
kratu̍m | bṛ̱hanta̍m | ā̱śā̱the̱ iti̍ ||1.002.08||
ऋतेन मित्रावरुणावृतावृधावृतस्पृशा | क्रतुं बृहन्तमाशाथे ||8||
Rutena Mitraavarunaavrutaavrudhaavrutasprushaa. Kratum Bruhantmaashaathe ||8||
1.002.08a ṛ̱tena̍ mitrāvaruṇāv ṛtāvṛdhāv ṛtaspṛśā |
1.002.08c kratu̍m bṛ̱hanta̍m āśāthe ||
ṛ̱tena̍ | mi̱trā̱va̱ru̱ṇau̱ | ṛ̱ta̱-vṛ̱dhau̱ | ṛ̱ta̱-spṛ̱śā̱ |
kratu̍m | bṛ̱hanta̍m | ā̱śā̱the̱ iti̍ ||1.002.08||
8 Mitra and Varuna, through Law, lovers and cherishers of Law,
Have ye obtained your might power
ऋग्वेद 1.2.9
कवी नो मित्रावरुणा तुविजाता उरुक्षया | दक्षं दधाते अपसम् ||9||
"Kavi No Mitraavarunaa Tuvijaataa Urukshayaa. Daksham Dadhaate Apsam"
1.002.09a ka̱vī no̍ mi̱trāvaru̍ṇā tuvijā̱tā u̍ru̱kṣayā̍ |
1.002.09c dakṣa̍ṁ dadhāte a̱pasa̍m ||
ka̱vī iti̍ | na̱ḥ | mi̱trāvaru̍ṇā | tu̱vi̱-jā̱tau | u̱ru̱-kṣayā̍ |
dakṣa̍m | da̱dhā̱te̱ iti̍ | a̱pasa̍m ||1.002.09||
1.002.09a ka̱vī no̍ mi̱trāvaru̍ṇā tuvijā̱tā u̍ru̱kṣayā̍ |
1.002.09c dakṣa̍ṁ dadhāte a̱pasa̍m ||
ka̱vī iti̍ | na̱ḥ | mi̱trāvaru̍ṇā | tu̱vi̱-jā̱tau | u̱ru̱-kṣayā̍ |
dakṣa̍m | da̱dhā̱te̱ iti̍ | a̱pasa̍m ||1.002.09||
9 Our Sages, Mitra-Varuna, wide dominion, strong by birth,
Vouchsafe us strength that worketh well.
No hay comentarios:
Publicar un comentario